UGC Approved Journal no 63975(19)

ISSN: 2349-5162 | ESTD Year : 2014
Call for Paper
Volume 11 | Issue 5 | May 2024

JETIREXPLORE- Search Thousands of research papers



WhatsApp Contact
Click Here

Published in:

Volume 10 Issue 6
June-2023
eISSN: 2349-5162

UGC and ISSN approved 7.95 impact factor UGC Approved Journal no 63975

7.95 impact factor calculated by Google scholar

Unique Identifier

Published Paper ID:
JETIR2306A06


Registration ID:
520420

Page Number

k55-k61

Share This Article


Jetir RMS

Title

ASAMAPRADESASHYA DOLGOMA-MAHAPURISIYA-SATRASHYA SACHIPANDULIPEH SVARAKSHYARAVINYASAHA: EKAM AVALOKANAM

Abstract

सारसंक्षेपः असमप्रदेशस्य गोवालपाराजिलायाः दलगोमानमके ऐतिहासिकग्रामे वर्तते दलगोमा महापुरुषीया सत्रम् । सत्रस्यास्य नामकरणे प्रतिष्ठायां गरिमायां सांस्कृतिकपरम्परायाः च विन्यासे श्रीमतः शंकरदेवस्य नाम अविच्छेद्यरूपेण जनमुखेषु उच्चार्यते । न केवलं जनश्रुतिः कथागुरुचरिद्ग्रन्थेऽपि सत्रस्यास्य समुल्लेखः तस्य सत्रस्य ऐतिहासिकगुरुत्वं सांस्कृतिकप्रमूल्यं च प्रवर्धयतीति नेत्युक्तिः । किमधिकम् विविधैः ऐतिहासिकवस्तुजातै भरितं साँचिपत्रलिखितग्रन्थरत्नालंकृतं च सत्रमिदम् अद्यावधि ज्ञानगर्भसरोवरैवाभाति धरातले । अस्मदालोचिते शोधपत्रे दलगोमा-महापुरुषीयासत्रस्य साँचिग्रन्थेषु नामघोषाया निर्वाचितसाँचिपत्राणां सहयोगात् स्वरवर्णांनां व्यञ्जनवर्णाणां स्वरचिह्नानां व्यञ्जनचिह्नानां संख्यालिपीनां च रूपाणि विश्लेषयिष्यन्ते । निर्वाचितसाँचिपत्राणां वर्णविन्यासकाले दलगोमासत्रोपलब्धानां साँचिग्रन्थोपलब्धानां अक्षरविन्याससहयोगात् तुलनामुलकमालोचनं च करिष्यते । दलगोमासत्रस्थितेषु साँचिग्रन्थेषु नामघोषाग्रन्थस्यस्य लिपिवैशिष्ट्यस्य लिपिकारवैशिष्ट्यस्य च आलोचनं शोधकार्येऽस्मिन् कर्तुं यतिष्यामहे ।

Key Words

लिप्यन्तरम्, वर्णविन्यास:, स्वरवर्णा:, स्वरचिह्ना

Cite This Article

"ASAMAPRADESASHYA DOLGOMA-MAHAPURISIYA-SATRASHYA SACHIPANDULIPEH SVARAKSHYARAVINYASAHA: EKAM AVALOKANAM", International Journal of Emerging Technologies and Innovative Research (www.jetir.org), ISSN:2349-5162, Vol.10, Issue 6, page no.k55-k61, June-2023, Available :http://www.jetir.org/papers/JETIR2306A06.pdf

ISSN


2349-5162 | Impact Factor 7.95 Calculate by Google Scholar

An International Scholarly Open Access Journal, Peer-Reviewed, Refereed Journal Impact Factor 7.95 Calculate by Google Scholar and Semantic Scholar | AI-Powered Research Tool, Multidisciplinary, Monthly, Multilanguage Journal Indexing in All Major Database & Metadata, Citation Generator

Cite This Article

"ASAMAPRADESASHYA DOLGOMA-MAHAPURISIYA-SATRASHYA SACHIPANDULIPEH SVARAKSHYARAVINYASAHA: EKAM AVALOKANAM", International Journal of Emerging Technologies and Innovative Research (www.jetir.org | UGC and issn Approved), ISSN:2349-5162, Vol.10, Issue 6, page no. ppk55-k61, June-2023, Available at : http://www.jetir.org/papers/JETIR2306A06.pdf

Publication Details

Published Paper ID: JETIR2306A06
Registration ID: 520420
Published In: Volume 10 | Issue 6 | Year June-2023
DOI (Digital Object Identifier):
Page No: k55-k61
Country: Kokrajhar, Assam, India .
Area: Arts
ISSN Number: 2349-5162
Publisher: IJ Publication


Preview This Article


Downlaod

Click here for Article Preview

Download PDF

Downloads

000101

Print This Page

Current Call For Paper

Jetir RMS